A 970-10 Ākāśabhairavakalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/10
Title: Ākāśabhairavakalpa
Dimensions: 35.8 x 14.1 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/246
Remarks:


Reel No. A 970-10 Inventory No. 1900

Title Ākāśabhairavakalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35.8 x 14.1 cm

Folios 84

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title ā.bhai. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/246

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

hariḥ oṃ ||

guruṃ gaṇapati devīṃ bhairavaṃ śarabheśvaraṃ ||

namaskṛtya pravakṣāmi maṃtraśāstraṃ vibhūtaye ||

sāṃgaṃ sala(2)kṣaṇaṃ sarvaṃ vedasāram abhīṣṭadaṃ ||

jñānaṃda jīvajantunāṃ sādhakānāṃ sukhāvahaṃ || 1 ||

|| śrīdevyuvāca ||

śrīśiveśānaṃtadeveśa śrīnā(3)tha jagatāṃ pate ||

śrīkālagalacidrūpa śrīmate bhavate namaḥ || 2 ||

anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama ||

tasmāt kāruṇyabhāvena ra(4)kṣa rakṣa maheśvara || 3 || (fol. 1v1–4)

End

bhuktvā yathepsitān bhogān bhūyaḥ śaivapadaṃ vrajet ||

ā(6)dikṣāṃtārṇamaṃtraprabhavabahukulākāraśāstroktamārgaṃ

śarvāgnyādiś ca tattva prasavalayakaraṃ bhairavaṃ brahmakalpaṃ ||

ramyaṃ maitrī samīkṣa (7) svamtivibhavato nirṇayaṃ tvātmabodhaṃ

kaṇe (!) śiṣyasya kasyāpi ca dṛḍhamanaso ’lpabuddhe rahasyaṃ || 21 || (!)

(fol. 84r5–7)

«Sub-colophon:»

iti śrīākāśabhairava(8)kalpe pratyakṣasiddhiprade umāmaheśvara⟨ḥ⟩sam⟨ṃ⟩vāde brahmakalpabhairavam samāptam || || || śubham || || || || || (fol. 84r7–8)

Microfilm Details

Reel No. A 970/10

Date of Filming 21-12-1984

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–28r, 83v,

Catalogued by MS/SG

Date 20-06-2006

Bibliography