A 970-10 Ākāśabhairavakalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 970/10
Title: Ākāśabhairavakalpa
Dimensions: 35.8 x 14.1 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/246
Remarks:
Reel No. A 970-10 Inventory No. 1900
Title Ākāśabhairavakalpa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 35.8 x 14.1 cm
Folios 84
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the marginal title ā.bhai. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/246
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
hariḥ oṃ ||
guruṃ gaṇapati devīṃ bhairavaṃ śarabheśvaraṃ ||
namaskṛtya pravakṣāmi maṃtraśāstraṃ vibhūtaye ||
sāṃgaṃ sala(2)kṣaṇaṃ sarvaṃ vedasāram abhīṣṭadaṃ ||
jñānaṃda jīvajantunāṃ sādhakānāṃ sukhāvahaṃ || 1 ||
|| śrīdevyuvāca ||
śrīśiveśānaṃtadeveśa śrīnā(3)tha jagatāṃ pate ||
śrīkālagalacidrūpa śrīmate bhavate namaḥ || 2 ||
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama ||
tasmāt kāruṇyabhāvena ra(4)kṣa rakṣa maheśvara || 3 || (fol. 1v1–4)
End
bhuktvā yathepsitān bhogān bhūyaḥ śaivapadaṃ vrajet ||
ā(6)dikṣāṃtārṇamaṃtraprabhavabahukulākāraśāstroktamārgaṃ
śarvāgnyādiś ca tattva prasavalayakaraṃ bhairavaṃ brahmakalpaṃ ||
ramyaṃ maitrī samīkṣa (7) svamtivibhavato nirṇayaṃ tvātmabodhaṃ
kaṇe (!) śiṣyasya kasyāpi ca dṛḍhamanaso ’lpabuddhe rahasyaṃ || 21 || (!)
(fol. 84r5–7)
«Sub-colophon:»
iti śrīākāśabhairava(8)kalpe pratyakṣasiddhiprade umāmaheśvara⟨ḥ⟩sam⟨ṃ⟩vāde brahmakalpabhairavam samāptam || || || śubham || || || || || (fol. 84r7–8)
Microfilm Details
Reel No. A 970/10
Date of Filming 21-12-1984
Exposures 96
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 20v–28r, 83v,
Catalogued by MS/SG
Date 20-06-2006
Bibliography